________________
A
nn--
+
+
ज卐9/फ़
+
+
+
9
+
वनस्य-श्वेतभावो यथा नश्यति मलविमेलनाच्छनः। मिथ्यात्वमलाक्छन्नं तथा च सम्यक्त्वं खलु ज्ञातव्यं ॥१३॥ वस्त्रस्य श्वेतभावो यथा नश्यति मलविमेलनाच्छन्नः । अज्ञानमलावच्छन्न तथा ज्ञानं भवति ज्ञातव्यं ॥१४॥ वस्त्रस्य श्वेतभावो यथा नश्यति मलविमेलनाच्छन्नः ।
कषायमलावच्छन्न तथा चारित्रमपि ज्ञातव्यं ।।१५।। जामख्यातिः-शानस्य सम्यक्त्वं मोक्षहेतुः स्वभावः, परभावेन मिध्यत्वनाम्ना कर्ममलेनावच्छन्नत्वात् तिरोधीयते। परमावभूतमलावच्छिन्नश्वेतवस्त्रस्वभावभूतश्वेतस्वभाववत् । ज्ञानस्य ज्ञानं मोक्षहेतुः स्वभावः, परभावेनासाननामा ॥ कर्ममलेनावच्छन्नत्वातिरोधीयते । परम वभूतमलावच्छन्नश्वेतवस्त्रस्वभावभूतश्वेतस्वभाववत् । बानस्य चारित्रं मोक्षहतुः .. स्वभावः, परभावेन कपायनान्ना कर्ममलेगावच्छन्नत्वात्तिरोधीयते । परभावभनमलावच्छिन्नश्वेतवस्त्रस्वभाषयत् । अतो; मोक्षहेतुतिरोधानकरणात् कर्म प्रतिषिर्छ । अथ कर्मणः स्वयं बंधत्वं साधयति
अर्थ-जैसा वस्त्रका श्वेतभाव मलके मेलनेकरि लिप्त भया संता नष्ट होय है--तिरोभूत होय । 卐 है, तैसा मिथ्यात्वमलकरि व्याप्त भया आत्माका सम्यक्त्वगुण आच्छादित होय है, ऐसें जानना ।
बहुरि जैसा वस्त्रका श्वेतभाव मलके मेलनेकरि लित भया संता नष्ट होय है, तेसा अज्ञानमल करि" व्याप्त हुवा आत्मा का ज्ञानभाव आच्छादित होय है, ऐसें जानना। बहुरि जैसा वस्त्रका श्वेतभाव卐 मलके मेलनेकरि लिप्त भया संता नष्ट होय है, तैसा कषायमलकरि व्याप्त भया संता आत्माको .. चारित्रभाव आच्छादित होय है, ऐसें जानना ।
भावार्थ-ज्ञानके सम्यक्त्व है सो मोक्षका कारणरूप स्वभाव है सो यह सम्यक्त्व परभाव।। स्वरूप जो मिथ्यात्वनामा कर्म सो ही भया मल, तिसकरि व्याप्तपणातें तिरोधानरूप होय है, ॥ 卐 आच्छादित होय है । जैसे परभावभूत जो मल रंग, ताकरि अवच्छन्न जो श्वेतवस्त्र, ताका
स्वभावभूत श्वेतस्वभाव आच्छादित होय है तैसें । बहुरि ज्ञानके ज्ञान है सो मोक्षका कारणरूप"
+
+
+
+
+
+