________________
+
+
+ +
अज्ञानरूप भावनिका कारण होय है। आगें कहे हैं, जो, जीवका परिणाम है सो पुद्गलद्रव्यों के नय.. न्यारा ही है। गाथा
जीवस्स दु कम्मेण य सह पारणामा दु होंति रागादी। एवं जीवो कम्मं च दोवि रागादिमावण्णा ॥६९॥ एकस्स दु परिणामो जायदि जीवस्स रागमादीहिं । ता कम्मोदयहेदृ हि विणा जीवस्स परिणामो ॥७०॥
जीवस्य तु कर्मणा च सह परिणामाः खलु भवंति रागादयः । एवं जीवः कर्म च द्वे अपि रागादित्वमापन्ने ॥६९॥ एकस्य तु परिणामो जायते जीवस्य रागादिभिः।
तत्कर्मोदयहेतुभिविना जीवस्य परिणामः ॥७॥ आत्मख्याति:-यदि जीवस्य तनिमित्तभूतविपच्यमानपुद्गलकर्मणा सहैव रागाद्यज्ञानपरिणामो भवतीति वितर्कः तदा जीवपुद्गलकर्मणोः सहभूतसुधाइरिद्रयोरिव द्वयोरपि रागायज्ञानपरिणामापत्तिः। अथ चैकस्यैव जीवस्य भवति जा रागाद्यज्ञानपरिणामः ततः पुद्गलकर्मविपाकाद्ध तोः पृथग्भूतो जीवस्य परिणामः । जीवात्पृथग्भूत एव पुद्गलद्रव्यस्य
परिणामः ।
___ अर्थ-जो ऐसे मनिये, जो जीवके परिणाम रागादिक होय हैं, ते कर्मकरि सहित होय हैं, तो ॥ .. जीव अर कर्म ए दोऊ ही रागादिपरिणामकू प्राप्त होय, ऐसा आवै । ताते यह सिद्ध होय है, जो ॐ रागादिकरि एक जीवहीका परिणाम उपजे है । सो इनि परिणामनिकू कर्मका उदय निमित्त1- कारण है। तिस निमित्तरूप कर्मपरिणामनितें न्यारा परिणाम केवल एक जीवहीका है।
___टीका-जो जीवका परिणाम रागादिरूप होय है, सो तिसकू निमित्तभूत जो विपाकरूप
+
听 乐乐 乐乐 乐 $ $ 5 5 折 $ $
+
+
क