________________
तं खलु जीवाणबद्ध कम्मइयवग्गणागयं जइया। तइया दु होदि हेदू जीवो परिणामभावाणं ॥६८॥
आशागत्य स उड्यो या जीवानामतत्त्वोपलब्धिः। मिथ्यात्वस्य तूदयो जीवस्याश्रद्दधानत्वं ॥६॥ उदयोऽसंयमस्य तु यजीवानां भवेदविरमणं तु । यस्तु कलुषोपयोगी जीवानां स कषायोदयः ॥६५॥ तं जानीहि योगोदयं यो जीवानां तु चेष्टोत्साहः। शोभनोऽशोभनो वा कर्तव्यो विरतिभावी वा ॥६६॥ एतेषु हेतुभूतेषु कार्मणवर्गणागतं यत्तु । परिणमतेऽष्टविधं ज्ञानावरणादिभावैः ॥१७॥ तत्खलु जीवनिबद्ध कार्मणवर्गणागतं यदा।
तदा तु भवति हेतुजीवः परिणामभावानां ॥६॥ आत्मख्याति:-अतत्वोपलब्धिरूपेण ज्ञाने स्वदमानो अज्ञानोदयः मिथ्यात्वासंयमकषाययोगोदयाः कर्महेतवस्त- 卐 卐न्मयाश्चत्वारो भावाः। तच्चाश्रद्धानरूपेण ज्ञाने स्वदमानो मिध्यात्योदयः अविरमणरूपेण शाने स्वदमानोऽसंयमोदयः ._ कलुषोपयोगरूपेण झाने स्वदमानः कपायोदयः शुभाशुभप्रवृत्तिनिवृत्तिव्यापाररूपेण ज्ञाने स्वदमानो योगोदयः। अथै- का ॐ नेषु पौद्गलिकेषु मिथ्यात्वाधुदयेषु हेतुभूतेषु यत्पुद्गलद्रव्यं कर्मवगणागतं ज्ञानावरणादिभात्रैरष्टया स्वयमेव परिणमते तत्खलु __ कर्मवर्गणागतं जीवनिबई यहा स्यात्तदा जीवः स्वयमेवाज्ञानात्परात्मनोरेकत्वाभ्यासेनाधानमफाला तस्मानादीनां 卐 सस्थ परिणाममानानां हेतुर्मवति । पुद्गलद्रव्यापृथग्भूत एव जीवस्य परिणामः। ... अर्थ-जो जीवनिके अतत्वकी उपलब्धि है अन्यथा स्वरूपका जानना है, सो तो अज्ञानका
उदय है। बहुरि जो जीवके अतत्त्वका श्रद्धान है सो मिथ्यात्वका उदय है । बहुरि जो जीवनिकै ज, अविरमण कहिये अत्यागभाव है सो असंयमका उदय है। बहुरि जो जीवनिकै ब्लुष कहिये
乐 乐乐 乐乐 乐乐 乐
5 F 乐乐 乐乐 乐乐 乐乐 乐乐 乐