________________
卐卐
समय
5 १३४
फफफफफफफफफ
卐
卐
卐
卐
फ
फ्र
भावार्थ- जैसे वर्णादि पुद्गल द्रव्यसू तादाम्यस्वरूप है, तेसें जीवसूं भी तादात्म्य 5 स्वरूप होय तो जीव पुद्गलमै भेद न ठहरे, तब जीवका अभाव होय ६५ यह बडा दोष आवे । आगे संसारावस्थाविर्षे ही जीवके वर्णादिकर्ते तादात्म्य है, ऐसा अभिप्राय होतें भी यह ही दोष आवे है, ऐसें कहे हैं। गाथा
जदि संसारत्थाणं जीवाणं तुज्झ होंति वण्णादी । ता संसारत्था जीवा रूवित्तमावण्णा ॥६३॥
जीवकरि अंगीकार करने जीव दगलकै अविशेषका प्रसंग होतें पुद्गलनितें न्यारा जीवद्रव्यका अभाव होनेते जीवका अभाव होय ही है ।
एवं पुग्गलदव्वं जीवो तह लक्खणेण मूढमदी । णिव्वाणसुवगदो वि य जीवत्तं पुग्गलो पत्तो ॥ ६४ ॥
अथ संसारस्थानां जीवानां तव भवन्ति वर्णादयः ।
-
वति स जीवो भवति । रूपित्वेन लक्ष्यमाणं युगलद्रव्यमेव भवति । एवं पुद्गलद्रव्यमेव स्वयं जीवो भवति न पुनरित:: 5 कवरोषि । तथा च सति मोक्षावस्यायामपि नित्यस्वलक्षणलक्षितस्य द्रव्यस्य सर्वस्वप्यवस्थास्त्रनपायित्वादनादिनिध
卐
नत्वेन पुद्गलद्रव्यमेव स्वयं जीवो भवति न पुनरितरः कतरोषि । तथा च सति तस्यापि पुद्गलेभ्यो भिन्नस्य जीवद्रन्यस्याभावात् भवत्येव जीवाभावः । एवमेतत स्थितं राक्ष्णादियो कि ।
फफफफफफफफफ
卐
卐
卐
तस्मात्संसारस्था जीवा रूपित्वमापन्नाः ॥ ६३ ॥ एवं पुद्गलद्रव्यं जीवस्तथालक्षणेन मूढमते । निर्वाणमुपगतोपि च जीवत्वं पुद्गलः प्राप्तः ॥ ६४ ॥
卐
आत्मख्यातिः– यस्य तु संसारावस्थायां जीवस्य वर्णादितादात्म्य मस्तीत्यभिनिवेशस्तस्य तदानीं स जीवो रूपित्व5 मवश्यमवाप्नोति । रूपित्वं च शेपद्रव्यासाधारणं कस्यचिद् द्रव्यस्य लक्षणमस्ति । तव रूपत्वेन लक्ष्यमाणं यत्किचित्र- 5
卐
卐
IF
१