________________
i
卐
折
समक
$
१२१
$
卐
s
s
$
乐
जीवस्य न संति कानिचिद्योगस्थानानि न बंधस्थानानि वा। देव बोदपश्यालागि मार्गणास्थानानि कानिचित् ॥५३॥ नो स्थितिबंधस्थानानि जीवस्य न संक्लेशस्थानानि वा । नैव विशुद्धस्थानानि नो संयमलब्धिस्थानानि वा ॥५४॥ नैव च जीवस्थानानि न गुणस्थानानि वा संति जीवस्य ।
येन वेते सर्वे पुद्गलद्रव्यस्य परिणामाः ॥५५॥ आत्मख्यातिः–यः कृष्णो हरितः पीलो रक्तः बेसो वर्णः स सर्वेपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्त्वे ॥ सत्यनुभूतेभिन्नत्वात् । यः सुरभिदुरभिर्वा मंधः स सर्कपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिनत्वात् । यः कटुकः कषायः तिक्तोऽम्लो मधुरो का रसः स सर्वापि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममवत्वे सत्यनु-卐 भूतेभिन्नत्वात् । यः स्निग्धो रूक्षः शीतः उजो गुरुलघुमदुः कठिनो वा स्पर्शः स सर्योपि नास्ति जीवस्य पुद्गलद्रव्य परिणाममयत्वे सत्यनुभृतेभिन्नत्वात् । यत्स्पादिसामान्यपरिणाममात्रं रूपं तन्नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्त्वेज सत्यनुभतेभिन्नत्वात । यदीदारिक क्रियामाहारकं तैजसं कार्मणं वा शरीरं तत्सर्थमपि मास्ति जीवम्य प्रगलद्रव्यपरिणाममयत्वे सत्यनुभृतेभिन्नत्वात । यत्समचतुरस्र न्यग्रोधपरिमंडलं स्वाति कुन्नं वामनं हुण्डं वा संस्थानं तत्सर्वमपि4 नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभृतेभिन्नत्वात् । यद्वजर्षभनाराचं वजनाराचं नाराचमईनाराचं कीलिका असंप्राप्तामृपाटिका वा संहननं नन्सर्वमपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्पनुभूतैमिन्नत्वात् । यः प्रीतिरूपो रामः स सर्कोपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सस्यनुभूतेभिन्नत्वात् । यो प्रीतिरूपो द्वेषः स सर्कोपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतभिन्नत्वात् । यस्तच्याप्रतिपत्तिरूपो मोहः स सर्वापि नास्ति जीवस्य पुगल-卐 द्रव्यपरिणाममयत्वे सत्यनुभनेभिन्नत्वात्। ये मिथ्यात्वाविरतिकपाययोगलक्षणाः प्रत्ययास्ते सर्वेपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतभिन्नत्वात् । यद् ज्ञानावरणीयदर्शनावरणीयवेदनीयमोहनीयापुर्नामगोत्रांतरायरूपं कर्म तत्सम मपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यरषट्पर्याप्तित्रिशरीरयोग्यवस्तुरूपं नोकर्म तत्सर्वमपि नासि। जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यः शक्तिसमूहलक्षणो वर्गः स सर्वोपि नास्ति जीवस्य ॥ पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । या वर्गसमूहलक्षणा वर्गणा सा सर्वापि नास्ति जीवस्य पुद्गलद्रन्यपरि-...
$
$
$
$