SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ज म卐म जीवस्स णत्थि वण्णो णविगंधोणविरसोणविय फासो। णवि रूवं ण सरीरं ण वि संठाणं ण संहणणं ॥५०॥ जीवस्त गत्थि रागो णवि दोसो णेव विजदे मोहो। णो पच्चया ण कम्मं णोकम्मं चावि से णत्थि ॥५१॥ जीवस्स णत्थि वग्गो ण वग्गणा व फड्ढया केई । णो अज्झप्पठाणा व य अणुभायठाणाणि ॥५२॥ जीवस्स णत्थि केई जोयट्ठाणा ण बंधठाणा वा । णो व य उदयट्ठाणा ण मग्गणठाणया केई ॥५३॥ णो ठिदिबंधठाणा जीवस्स ण संकिलेसठाणा वा। व विसोहिट्ठाणा णो संजमलद्धिठाणा वा ॥५४॥ णेव य जीवठ्ठाणा ण गुणट्ठाणा य अस्थि जीवस्स। जण दु एदे सव्वे पुग्गलदवस्स परिणामा ॥ ५५ ॥ जीवस्य नास्ति वर्णों नापि गंधो नापि रसो नापि च स्पर्शः। नापि रूपं न शरीरं नापि संस्थानं न संहननं ॥५०॥ जीवस्य नास्ति रागो नापि द्वषो नैक विद्यते मोहः । नो प्रत्यया न कर्म नोकर्म चापि तस्य नास्ति ॥११॥ जीवस्य नास्ति वर्गों न वर्गणा नैव स्पर्द्धकानि कानिचित् । नो अध्यात्मस्थानानि नैव चानुभागस्थानानि ॥५२॥ $ $$ $ 乐乐 乐乐 $ $$ $ ++ ++卐'
SR No.090449
Book TitleSamayprabhrut
Original Sutra AuthorKundkundacharya
Author
PublisherMussaddilal Jain Charitable Trust Delhi
Publication Year1988
Total Pages661
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy