________________
समय
३१०
फफफफफफफफफफफफफ
卐
卐
5
एदे सव्वे भावा पुग्गलदव्वपरिणामणिप्पणा । केवलिजिणेहिं भणिदा कह ते जीवो ति उच्चति ॥४४॥ एते सर्वेभावाः पुद्गलद्रव्यपरिणामनिष्पन्नाः । केवलिजिनैर्भणिताः कथं ते जीव इत्युच्यते ॥४४॥
फ्र
फ
फ्र
आत्मरूपाविः -- यतः एतेऽध्यवसानादयः समस्ता एव भावा भगवद्भिर्विश्वसाक्षिभिरर्हद्भिः पुद्गलद्रव्यपरिणाममयत्वेन प्रज्ञप्ता: संतश्चैतन्य शून्याद्रव्यादतिरिक्तत्वेन प्रज्ञाप्यमानं चैतन्यस्वभावं जीवद्रव्यं भवितु नोत्सहंते ततो न खल्वामधुक्तिस्वानुभवैवधितपक्षत्वात् तदात्मवादिनः परमार्थवादिनः एतदेव सर्वज्ञवचनं वावदागमः । इयं तु स्वानुभवगर्मिता 5 युक्तिः न खलु नैसर्गिक रागद्वेष कल्मावितमध्यवसानं जीवस्तथाविधःध्यवसानात्कार्तस्वरस्येव श्यामिकायातिरिक्तत्वेनान्यस्य चित्स्वभावस्य विवेचकैः स्वयमुपलभ्यमानत्वात् । न खखनाद्य तपभूतात्रय कसंसरणलक्षण क्रियारूपेण क्रीडत्कर्मेव फ जीवः कर्मगोतिरिक्तत्वेनान्यस्य चित्स्वभावस्य विवेचकैः स्वयमुपलभ्यमानत्वात् । न खलु तीव्रमंदानुभव भिद्यमानदुरंतरागरस निर्भराध्यवसानसंतानो जीवस्ततोतिरिक्तत्वेनान्यस्य चित्स्वभावस्य विवेचकैः स्वयमुपलभ्यमानत्वात् । न खलु नवपुराणत्रस्थादिभेदेन प्रवर्तमानं नोकर्म जोनः शरोरादतिरिक्तत्वेनान्यस्यचित्स्वभावस्य विवेचकैः स्वयमुपलभ्यमानत्वात् । फ्र न खलु विश्वमपि पुण्यपापरूपेणाक्रामत्कर्म विपाको जीवः शुभाशुभभावादतिरिक्तत्वेनान्यस्य चित्स्वभावस्य विवेचकः 5 स्वमुपलभ्यमानत्वात् । न खलु साता सातरूपेण भिन्या त समस्ततोत्र मंदत्वगुणाय मिद्यमानः कर्मानुभावो जीवः सुखदुःखा- फ तिरिक्तस्वेनान्यस्य चित्स्वभावस्य विवेचकैः स्वयमुपलभ्यमानत्त्रात् । न खलु मज्जितावदुभयात्मवत्वादात्नकर्मोभयं जीवः 5 कार्यतः कर्मणोतिरिक्तत्वेनान्यस्य चित्स्वभावस्य विवेचकैः समुपलभ्यमानत्वात् । न खल्वर्थक्रियासमर्थः कर्मसंयोगो 5 जीवः कर्मसंयोगात्खट्वाशायिनः पुरुषस्येवाष्टकष्टसंयोगादतिरिक्तत्वेनान्यस्य चित्स्वभावस्य विवेचकैः स्वयमुपलभ्यफ मानत्वादिति । इह खलु पुद्गल भिन्नात्मोपलब्धि प्रतिविप्रतिपन्नः साम्नैवैवमनुशास्त्रः ।
फफफफ
卐
अर्थ - ए पूर्वै कहिए अध्यवसानादिकभाव, ते सर्व ही पुद्गल के परिणामकरि निपजे हैं। 5 ते केवली सर्वज्ञ जिनदेवने कहे हैं । तिनिकं जीव ऐसा कैसे कहिये ?
टीका - जातें ए अध्यवसानादिक भाव हैं, ते सर्व ही, सर्व पदार्थनिकूं साक्षात् देखनेवाले 5
卐