________________
દિની
tr षोडशकारण भावना पूजा
मन्द्रपदं प्राप्य परं प्रमोदं धन्यात्मतामात्मनि मन्यमानः
शुद्धि मुख्यानि जिनेन्द्र लक्ष्म्या, महाम्यहं षोडश कारणानि ॥ १ ॥
ॐ ह्रीं दर्शन विशुद्धयादि पोटश कारयनि अत्र अवतरत अवतरत संगोषट् । ॐ ह्रीं दर्शन विशुयादि षोडश कारयनि अत्र तिष्ठत विष्ट, ठः ठः । ॐ ह्रीं दर्शन विशुद्धयादि षोडश कारणानि यत्र मम सन्निहितानि भवत भवत वषट् " सुत्र भृङ्गार विनिर्गताभिः पानीयधारा मिरिमाभिरुच्चैः ।
J
॥
क शुद्धि मुख्यानि जिनेन्द्र लक्ष्म्य महाम्यहं षोडश कारणानि ॥ जलं ।। १ श्री खण्ड पिण्डोभदव चन्दनेन, कर्पूरे पूरैः सुरभीकृतेन टक्शु ॥ चन्दनम् ॥ २ ॥ स्थूलैरखण्डेर मलैः सुमन्त्रैः शाल्यचतैः सर्व जगन्नमस्यैः 1 टक्शु गुञ्ज दद्विरेकैः शतपत्र नाती सत्केतकी चम्क मुख्य पुष्पैः । दृक्शु aata yaara विशेष सारै नानाप्रकारे पचरूमिर्वग्प्टैिः । दृक्तु तेजोमयोन्लाम शिलै प्रदीपैः दीपप्रभैस्त तमो वितानेः ॥ दृक् कपूर र कृष्णागुरू चूर्णरूपे धूपै हुताशाहूत दिव्य गन्धैः ॥ दृक्शु सन्नारिकेल कमुक्राप्रधीजैः पूगादिभिश्चारुफलैः रसादयैः । दृक् ॥ फलम् ॥ पानीय चन्दन रसाक्षतपुष्प भोज्य, सदीपधूपफलकल्पितमर्धनात्र
॥
॥ धूपम् । ७ ।।
1
श्रतहेत्वमल षोडश कारणानि पूजा विधी विषल मंगलमातनोमि ॥ अर्ध्यम् ॥ ६ ॥
अक्षतम् । ३ ॥
पुष्पम् ॥ ४ नैवेद्यम् ॥ ५ ॥
दीपम् । ६ ।।
|| 3
+4
॥६०