________________
ॐ हीं थी ए' अहं कलि कुड दंड स्वामिन् श्री पार्श्वनाथाय ली धरणेन्द्र पद्मावती सहिताय अतुल अल वीर्य पराक्रमाय सर्व विघ्न विनाशनाय नवग्रह शान्त्यर्थ जलं यजामहे साहा ॥ श्री चन्दनैध पिलुब्ध भृङ्ग': रोतमैगध विशाल युक्नैः । दुष्टोप० ॥ चन्दम् ॥ २ ॥ चन्द्रावदाते. सरले. सुगन्धैरनिन्ध पानशाजि पुनः । दुष्टोप० ॥ अक्षतम् ॥ ३ ॥ मंदार जातकुलादि कुन्दैः सौरभ्य रम्यौः शतपत्र पु । दुष्टोप. पुष्पम् । ४ ।। वाष्पायमानै घृत पूर पूरै नानाविधैः पागतः रसाठ्यः । दुष्टोप० ॥ नैवेद्यम् ॥ ५ ॥ विश्व प्रकाशैः कनकावदात दोश्च कपूर मगविशालैः । दुष्टोप. ॥ दीपम ॥ ६ ॥ कपूर कृष्णा गुरू चन्दनाय धू ः सुगन्धेरे द्रव्य युक्तः ॥ दुष्टोप० ॥ धूपम् । ७ ॥ खजूर राबादन मालिकः पूर्गः फलैः मोक्ष फलाभिलापैः ॥ दुष्टोप. ॥ फलं ॥ ७ .! जलगंधाक्षत पुषनैवेद्य दीप धूप फल निकरः । श्री कलि कुण्डाय व ददामि कुसुमांगलि विमलां ॥ अणे । ६
जप्यं कुर्यात् ।। ॐ हीं श्रीं ऐं अह' कलिकुण्ड दण्ड स्वामिन्धी पार्श्वनाथाय ही धरणेन्द्र पद्मावती सहिताय अतुल बलवीर्य पराक्रमाय सर्व विघ्न विनाशनाय नमः यात्म विद्या रक्ष रक्ष पर विद्या ब्रिद्धि छिद्धि भिंद्धि भिंद्धि स्फा की स्फु स्फू मैं फौं स्फः ह फट् स्वाहा ।
एभिमत्रैः जाप्यं कुयादर्घ चापिसमुद्धरेत ॥ उक्त मंत्र के नव जाप्य देकर अर्ध चढ़ावे ।
H५१1