________________
4811
ॐ हीं श्रीं ऐं अहं कलिकुण्ड दण्ड स्वामिन् अत्र एछि पहि, रुयोप, । अाहाननम । पिण्ड स्थापाफ्नोदं इभमाघझ सखान् हतियुक्तादिदस्युः
शाकिन्यो यान्ति नाशं बरल यसर्फेनयुक्नै महोना । यन्त्र श्री खंड लिप्तो शुचिषसे कांस्यपात्र सुमंत्र:
लेखिन्या दम ता निखिल जन हितं ३य सौख्यं विमति ॥२ । ॐ ही श्रीं ऐं अहं कलिकुण्ड दण्ड स्वामिन् अत्र तिष्ठ तिष्ठ ठः ठ. । स्थापनम् । सिद्ध विशुद्ध महिमा निवेपं, दुष्टारिमारि ग्रह दोष नाशं ।
सर्वेषु योगेपु परं प्रधान, संस्थापये श्री कलिकुरा यंत्रम् ३॥ ॐ हीं श्रीं ऐं अहं कलिकुण्ड दण्ड स्वामिन् अत्र मम सन्निहितो भा भव __वपट् , । सन्निधापनम् ।। कलिकुण्ड पन्त्रो परि पुष्पांजलि क्षिपेत् ।।
(कलिकुण्ड यत्र स्थापनम) ॐ श्री कलिकुण्ड पार्श्वनाथ स्तवनम् *
प्रणम्य देवेन्द्र नुतं जिनेन्द्रं सर्वज्ञ मज्ञ' प्रतियोध सुज्ञम्
स्तोप्ये सदाऽहं कलिकुण्ड यत्र सोङ्ग विघ्नौष विनाश दक्षम् ॥१॥ नित्यं स्मरन्तोऽपिहि एपि भक्तया शक्तया स्तुरन्तोऽपि बपत्सुमंत्रम् ।