________________
पश्यन्समस्त भुवनं युगपन्नितान्तं, त्रैकान्य वस्तु विषये निरिड प्रदीपम् ।। सव्य गंध घनसार विमिश्रितानां धूपैयजेपरिमलैर सिद्ध चक्रम् ॥ धृपम् ॥ ७ ॥ सिद्धासुराधिपति पक्ष नरेन्द्र चक्र, ध्येयं शिवं सकल भव्य जनै। मुरन्धम् ।
नारिंग पूग कदली फल नारिकेलैः सोऽहंयजेवरफलैर सिद्ध चक्रम् ॥ फलम् ॥ ८॥ गन्धाढ्य सुपयो मधुव्रत गणैः संग बरं चन्दनं , पुष्पौघं विमलं सदचत चयं रम्यं बरू' दीपक ।
धूपं गन्ध युतं ददामि विविधं श्रेष्ठं फलं लब्धये,
सिद्धानां युगपत्क्रमाय विमलं सेनोचरं वोलितं ॥ अयं ॥ ६ ॥ ज्ञानोपयोग विमलं विशदात्मरूपं, मूरम स्वभाव परमं यदनंतवीर्य । काँध कक्ष दहनं सुख शस्य बीजं, भन्दे सदा निरूपमं वरसिद्ध चक्र । महायं ॥१०॥
। जाप्यं कुर्याद् ॥ ॐ ह्रीं प्रसिधाउसाय नमः ॥ ॐ ह्रीं सम्यक्त्वाय नमः ॥ ॐ ह्रीं शानाय नमः || ॐ ही दर्शनाय नमः ॥ ॐ हीं वीर्याय नमः ॥ ॐ ह्रीं सक्ष्माय नमः ।। ॐ हीं अवगाहनाय नमः ॥ ॐ ह्रीं अगुरू लघवे नमः ॥ ॐ हीं अध्यावाधाय नमः॥
पभिर्मर्जाप्यं कुर्याद् ।। अर्घ्यचापि समुद्धरेत् ॥
. . ॥३८॥