________________
३७॥
पठति परम भक्ति कश्चिदर्थ प्रभेद, सभवति गुण लीन सर्व सत्व प्रवीण । श्रुत गुण विमलेन भव्य साधारणेन कृतखिल गुणाढ्य संस्तुवे सिद्ध चक्र ११५।। इस्युच्चार्य भी सिद्ध चक्र यन्त्रोपरि पुष्पांजलि क्षिपेत् ॥
(अथाष्टकम् ) सिद्धौ निवास मनुगं परमात्मगम्यं, हीनादि भाव रहित भावीत कायम् । रेवापगावर सोयमुनोद्भवाना नारयजे कलशगैर्वरसिद्ध चक्रम् ॥ जलम् ॥ १ ॥ श्रानन्द कन्द जनकं घनकर्म मुक्तं सम्यक्सशर्मगरिमं जननातिवीतम् । सौरम्प वासित भुवं हरिचन्दनाना, गन्धैर्यजेपरिमलैवरसिद्धचक्रम् ॥चन्दनम् ॥२॥ सविगाहन गुणं सुसमाधि निष्टं सिद्ध स्वरूप निपुणं कमलं विशालम् । सौगन्ध्य शालियनशालिवराक्षतानां यजेशर्शिनिभैबर सिद्ध चक्रम् ॥ अक्षनम् ३ ॥ नित्यं स्त्रदेव परिमाण मनादि संज्ञ', द्रव्याभपेक्ष ममृतं मरणाद्यतीतम् । मन्दार कुन्द कमलादि वनस्पतीनां, पुष्पैर्यजे शुभतमैर्वर सिद्ध चक्रम् । पुष्पम् ४ !! उद्ध' स्वभाव गमनं सुमनोव्यपेतं, ब्रह्मादियीज सहितं गगनावभासम् । हीरान्नसाज्यबटकै रसपूर्णग), नित्यंपजे चरूवरैर सिद्ध चक्रम् ॥ नैवेद्यम् ॥ ५ ॥ आतंक शोक भय रोग मद प्रशान्त, निद्वन्द भाव धरणं महिमा निवेशम् । कपूरवर्तिबहुमिः कनकावदाते, दीपैर्यजेरुचिवरेंवर सिद्ध चत्रम् । दीपम् ॥ ६ ॥
श्ा
-
-