________________
तनः पातु जिनं भवति शमनं मन्याधिष सर्वदा ,
यत्कर्म क्षय कारकं सुधवलं श्री सिद्ध चक्रेश्वरं ॥ १ ॥ व्यस्त हस्तेषुरुद, सर पर कलितं मण्डलोय युग्मै,
भूरि क्लेश प्रणाशक्तदमृत अवं स्वेतं हमारान्वितं । पश्चादागम्य झवीं वीं कृत ममलगुण मासनं मंत्र नाम,
___ माहूतं ज्ञान रूपं सफल भयहरं अर्चये सिद्ध चक्रं ॥१९॥ ॐ जिह्वायां कराग्रे नशित मृतथवं स्वेतं इकारान्वितं,
पश्चाघ्यावेत्स्वरूपं विगत कलिमलं दग्ध कर्मेन्ध नौघं । विप्रो स्वाहा समेतं निशिव सुरमुखे अंगमागे समस्तं ।
एवं कुत्याभिधानं परम फल प्रदं श्वये सिद्ध चक्र ।।१२।। शब्द ब्रह्म बलीनं प्रबल बल युतं सर्व सत्ता प्रमावं,
सम्मेदं सर्व भद्रं गणधर बलयं दुःख पाप प्रणाशं । यन्नमि वरिष्टं विशद हृदि गतं सज्जनानां च नित्य
___ यद्वनं यत्स बाह्य रिपुकुलमधनं सिद्ध का नमामि ॥१३॥ पन्त्राणां मन्त्र बीजं सकल कलिमलं ध्वसनं सिद्ध बंद्य,
भूत्वाभिष्टार्थवंतं निखिल वर गुग्णालंकृतं दीप्ति पन्तं । रोगाणां दुर्नि मित्त ग्रहगण प्रकलान्भूतरक्षा करतं,
भी चक चक्रनाथं मुनिभिरमिनुतं घ्यान गम्यं नमामि ॥१४॥
॥३६॥