________________
-
-
-
।
शान्तै शान्तकरूपं, बहु विध महितं कर्म संघापनोदं
तच्चक्र चक्रनाथं जयति गुपवरं सिद्ध चक्रानिधानं । ६ । यत्शुद्ध व्योम यीजं अवर पायुतं शांति सिद्धानरेण,
तत्पन्धोतव युक्तं परम पद सरैः चेष्टितं कर्भ वीज। पः श्रीमंत निरन्तं विगतकलिमलमायया वेष्टितांगं,
नीय.रोसिदचा विमलतर गुण देव नागेन्द्र वंद्य ॥ ७.1
॥ शार्दूल विकीहितच्छन्दः ।। यद्वाष्टक पूरीतं वर दलं सानाहतंनीरज,
यस्दोकार कला सबिन्दु सहित गर्भा स्त्रि मुर्त्या वृतं । यः सर्वार्थ करं परं गुणभृतां काल श्रये वर्तिनां,
तत्क्लेशोध विनाशनं भवतु मे श्री सिद्ध चक्रेश्वरं || यद्वश्यादिक कारकं बहुविध कामाधिक मोहितं ।
यल्लक्ष्यादिक जाप्प साध्य महिमा यत्संपदा दायकं । गरेकुष्टादिक दर्प दोष दसनं दुःखाभिभूतात्मनां
तद्वाहुत फलप्रदं पर वशः श्री सिद्ध चक्रवरं । । यत्सर्या गहितं मनुष्यमहिम, सौख्यालयं धार्मिणां
येद्दोपैः परिवर्जितं हि शिवदं ध्यानादि रूढ सतां ।
||३५||