________________
कृत काम महाभट दिव्य जयं, विमलेक विवेक हतारि भयं ॥ प्रणमा ।। पचनानुरञ्जितदिव्य सदं, निज शास्त्र बलार्दित वैरी मदं ॥ प्रणमा० ॥ १० ॥ ॐ ही गुरु चरण कमलेम्यो महाय निगमीति स्वाहा
ॐ अथ सिद्ध पूजा अर्ध्वाधारयुतं सविन्दुमपरं ब्रह्मस्वगवेष्टितं, वपरित दिगताम्ब जदलं तत्सन्धितत्यान्वितम् । अन्तः यत्रतटेष्वनाइतयुतं ही हार संवेष्टितं देवं ध्यायति यः म मुक्ति सुभगो वैरीभरण्ठीरवः ॥१.! ॐ ही सिद्ध चक्राधिपते, सिद्ध परमेष्ठिन् अत्र अपवर अवतर । संवौषट् । ॐ ही सिद्ध चक्राधिपते, सिद्ध परमेष्ठिन् अत्र तिष्ठ तिष्ठ ठः ठः। ॐ ह्रीं सिद्ध चक्राधिपते सिद्ध परमेष्ठिन् अत्र मम सन्निहितो भव भव वषट् ।
सिद्धपक्रस्तवन
अहमित्यवर ब्रह्म वाचकं परमेष्ठिनः । सिद्धचक्र त्य सदीजं सर्वतः प्रणमाम्यहं ॥ १ । अकारादि इकारान्तं रेफ पजन संयुतं। ह्रींकारस्य वरुपाम, सिद्ध चक्र' नमाम्यहं ॥२॥ मध्यतो अहवः प्रोक्तं, बोब लक्षण लक्षितम् । भावतं सर्वरूपत्वं सिद्ध चक्रं नमाम्यहं ।। ३ ।। लकार बगेमामाति, पकार पट वर्ग के । लोक मध्य गतो सद्र, सिद्ध चकं नमाम्यहं ॥ ४ ॥ ईकारान्त प्रतीकार, ललना वर्ग माचतिः। मध्य पीठ गतो ध्यान, गिद्ध चक्र' नमाम्यहं । ५ ।।
स्रग्धराच्छन्दः यो देवेन्द्र नरेन्द्रः फरिपति सहितं सर्व सत्योपकार ।
संसाराम्भोधिपोतं , कमलदीगदलं मुक्तिशर्म प्रदेयं ।
॥३४॥
-
-