________________
-
-
181
॥ अथाष्टकम् ॥ पयः पयोधेस्बिदशापगाया, पयः पयोजाव पराग रम्यम् ।
समन्त मश्रुत देवतायै भक्त्या पराये परया ददामि ॥ ।'
ॐ ह्रीं जिन मुखोद्भव सरस्वती देव्यै जलम् ॥ सव्य सौरभ्य समाहुतालि कोलाहल स्तोत्र मनोमिरामैः ।
पारपीर सत्यनकना गिर्द हि जीर्ष कृतां यजामि । चन्दनम् ॥ २ ॥ सदावदातः सरलविचित्र मुनमनः साम्यमपाश्रयभिः ।
सदचतैरक्षत शासनानां तीर्थंकराणां गिरमर्चपामि । अक्षतम् ॥ ३ ॥ मन्दार सन्तानक पारिजात जातैः प्रवनर लिचुम्बिताः ।
देवेन्द्र नागेन्द्र नरेन्द्र वद्यां, गिरं जिनना महमर्चयामि । पुष्पम् ॥ ४ ॥ शान्पोदनः क्षीर दधीच भक्ष्य, द्राक्षाम्र खरक चोच पाय: :
प्रमाण बाकादि विरोध मुक्तां स्पाद्वाद वाणी परिपूजयामि । नैवेद्यम् ॥ ५ ॥ शिखाधरैः स्नेह दशान्तमोह मलं विमुचभिरल प्रतापैः ।
सदा समस्थैरिब भाजन स्थैः प्रदीपकैः भी श्रुतमर्चयामि । दीपम् ॥ ६ ॥ सग्रंथ पर्णेरूज संत एव स्वकंदयद्भिः प्रसरभिर्ध्व ।
धूपैर्विधूमानल संशयभिः कण्ठोपमैर्गा मइमर्चयामि । धूपम् ॥ ७ ॥
॥२६॥