________________
॥२३॥
श्री मनिाम संपवर युवति कालीढ कण्ठैः सुकण्ठ
देवेन्द्रैवद्य पादो जयति जिनपतिः प्राप्त कल्याण पूना ॥१॥ ॐ ह्रीं भगजिनेन्द्र अत्र अन्तर अवतर मोपट अाहाननं । ॐ ह्रीं भगवजिनेन्द्र अत्र तिष्ठ विष्ठ ठः ठः स्थापनम् ॥
ॐ ही भगवजिनेन्द्र अनमम सन्निहितो मा भव वषट् सन्निधीकरणम् । देवि श्री श्रत देवते भगवति त्वत्पादपंकेरुह
द्वन्द यामिशिलीमुखत्वमपरं भवतया मषा प्राध्यते । मातश्चेतसि तिष्ठ में जिन मुखोद्भुते सदा पाहि मां
दृग्दानेन मयि प्रसीद भवती सम्पूजयामोऽधुना ॥ २ ॥ ॐ हीं जिन मुखोद्भूत द्वादशांग श्रुत ज्ञान अत्र अवतर अवतर संबौषट् । ॐ ह्रीं जिनमुखोवूभूत द्वादशांग श्रुतज्ञान मत्र तिष्ठ विष्ठ ठ ठ । ॐ ह्रीं जिन मुखोद्भूत द्वादशाङ्ग श्रुत हान भव मम सन्निहितो मर भव रपट । इत्युच्चार्य पुस्तकोपरि पुष्पांजलिंक्षिषेत् । सम्पूजयामि पूज्यस्य, पाद कदम युगं गुरोः ।
तपः प्राप्त प्रतिष्ठस्य, गरिष्ठप महात्मनः ॥ ३१
%3
-