________________
3
.
धम्मो लोगुत्तमा । चत्तारि शरणं पवज्जामि, अहंते शरणं पञ्च जामि, सिद्धशरणं पञ्चजामि, साहू शरणं पञ्चजामि, केलि पण्णत्त धम्मं शरणं पव्वजामि ।।
ॐ नमोऽहते स्वाहा । पुष्पांजलि क्षिपेत्
( निम्न मंगल पाठ पढ़ते हुवे पुष्पांजलि क्षेपण करना चाहिये ) अपत्रिः पवित्रोवा, मुस्थितो दुःस्थितोऽपिवा । ध्यायेत्पंच नमस्कार, सर्व पापैः प्रमच्यते ॥ अपवित्रः पवित्रोवा, सावस्थांगतोऽपिवा । यः स्मरेत् परमात्मानं, स बाह्याभ्यंतरे शुचि ॥२॥ अपराजित मंत्रोऽयं सर्व विघ्न विनाशनः मंगलेषु च सर्वेषु प्रथमं मंगलं मतः ॥३। एसो पंच णमोयारो, सब्ब पावप्पणासणो । मंगलाणं च सन्चेति पदमं होई मंगलम् । ४॥ अहमित्यचर ब्रह्म, वाचकं परमेष्ठिनः सिद्ध चक्रस्य सद्धीजं सर्वतः प्रणमाम्यहं ॥५॥ कर्माष्टक विनिमुक्तं मोक्ष लक्ष्मी निकेतनं । सम्यक्त्वादि गुणोपेतं सिद्ध चकं नमाम्यहं ॥ ६ ॥ विघ्नौघाः प्रलयं यांति, शाकिनी भूतपन्नगाः विपं निविषतां याति पूज्यमाने जिनेश्वरे ॥७॥ युगादि देवं प्रणिपत्य पूर्व, श्री काष्ठ संघ महिते सुभव्या
श्री मत्प्रतिष्ठा सुततो निनस्य भी यज्ञ कल्पं स्वहिताय वक्ष्ये ॥८॥ आदि देवं जिनं नत्वा केरल ज्ञान भास्करं ।
काष्ठा संघ श्चिरंबीयाद् क्रिया काष्ठादि देशकः ।।. जय जय श्री सदा शांतिः, कल्याणं सर्व मंगलम् ।
तनोतु सर्वद! श्रेयः पूजा प्रारम्यते जिनैः ॥.:
॥ २१ ।।
MA