________________
॥ धाः
वमन्यस्य समक्षितो विनिहिता, दिग्विथि संख्या ऋत कुर्म शर्म समृद्ध भगवतः संस्नापधारया |
ॐ जय जय र्हन्त
दुग्ध
नपनं B
पुण्यैः वाभिः इत्यदिना: अ ॥
( दध्याभिषेक )
ॐ शुक्ल ध्यान मिदं समृद्ध मथवा तस्यैव भतुर्येशी । राशीभूव मिदं स्वभाव विशद, वाग्देवतायाः स्मितं । श्रोचित्र पुष्प वृष्टि रियमि, त्याकार मातन्वितैः । दनेन हिम खंड पर रुचा संस्नापयामो जिनम् ।। ॐ जय जय अहन्तं दधिस्नपनम् ॥ पुण्यै वार्मिः हत्यादिना यम् ॥
-: ईतरसाभिषेक:
I
ॐ देवाने करने के स्तुति मुखर मुखे वीक्षीता याति रिष्टै शक्रोच्चैः प्रयुक्तैर्जिन चरण युगैश्चारु चामीकरामा धारां मोनक्षितीक्षु प्रचुर वर रसा श्यामला वो विभूत्या ॥ भूयात्कन्याया काले, सकल कलिमल चालने तीयदक्षः । ॐ जय जय अर्हन्तं इजुरस स्नपनम् पुण्यै वाणिं इत्यादिना अ
| सर्वोषधि नपनं ॥
J
ॐ संस्नापितस्य घृत दुग्ध दधीजवा है सर्वाभिरौषधि भर मज्वला । तस्य विदधाम्यभिषेक मेला कालेय कुकुम रसोत्कट वारिपूरैः ।
||
|| &