________________
11
भवणालय चालीसा, पिन्ना देवाण होति बचीसा ।
कप्पामर चवीसा, चन्दो तरोणरो तिरियो । भगवतः गर्भ जन्म दिया ज्ञान निर्वाण पंच कच्या कम्यो जलं यजामहेन्शाहा ।
जल स्नपनम।
هام له
ب
पुण्यः वाभिः प्रसिद्धः परिमल बहुलेश्चन्दन रक्षतोषैः । पुष्पैः पुन्नागनागैर वरुभि सुरयर दीपकः दीपिठाभैः ॥
धूपैः सद्व्य युक्त रिव सुकृत फलैः मातुलिंगान पूगैः । पुष्पांजलि प्रयुक्त रुपवनमहितः, संयजे देव देवं ॥ अर्थ निर्वपामीति स्वाहा ।।
(घृताभिषेक) ॐदण्डी भूत तडिद्गुण प्रगुणया, हेमाद्रिवत् स्निग्धया । चञ्च चंपक मालया रुचिस्या, गोरोचना पिंगया ॥ हेमाद्रिरथल सचम रेणु विलसद्, धातुन्यिका लोलया ।
द्राचीयो धृत धारया जिनपतेः, स्नान करोम्यादरात् ॥ ॐ जय जय अर्हतं.............. घृत स्नपनम् । पुण्यैः वार्भिः इत्यादिना अर्घ ॥
* दुग्धा भिषेक ॐ माला तीर्थ कृतः स्वयंवर विधौ क्षिप्रा पवर्ग श्रिया । तस्येयं शुभगस्य हार लतिका, प्रेम्णतया प्रेषिता ।
ه ر هه
-
ر شت
E
||50
.