________________
ॐ ह्रीं दशदिग्पालेभ्यो जलं 4 मानहे! स्वाहा । श्री खंडकपूर सुकुकुमाढ्य : गन्धैः मुगन्धीकृत दिग्विभागः ॥ जैनाभि० ॥ चन्दनं ।। शान्यतते रक्षत दीर्घमात्रै सुनिर्म रचन्द्र करावदात ॥ जैनाभिप० । अक्षतम् । अंभोजनीलोत्पलपारिजातः कदम्ब कुन्दादिवर प्रसूनैः ॥ जैनाभिपे० ॥ पुष्पं० ।। नैवेद्यकैः कांचन रत्नपात्र यस्तै दस्तैः हरिणासुन्नैः ॥ जैनामिपे० । नैवेद्यम् । दीपोत्करैः ध्वस्त तमोभिधाते, रुद्योदिताशेप पदार्थ जातैः । जैनाभि दीपम् ॥ तरुत्थकृष्णागरूचन्दनाधः, सच्चूणजैरुत्तम धूपदर्गः ॥ जैनाभि । पम् । लवंग नारंग कपित्थ पूर्णः, श्री मोपचोचादि फलैः पत्रिः । नाभि ॥ फलम् । श्री खंडकपूर सुगन्धवाभिः फलैश्च पुष्पाक्षत धूप नायः ॥ जनाभिः । अर्घ' ;
( शुद्ध जल से अभिषेक करें ) ॐ श्रीमभिः सुरस निसर्ग विमलैः पुण्यानयाभ्यावृतः । शीतैश्चारू घटावितै रविन्यः, सन्ताप बिच्छेदकः ॥ तृष्णोद्रेक हरैः रजः प्रशमनः, प्राणोपमैः प्राणिनाम् । तोयजैनबचो, मृतातिशयिभिः, संस्नापयामोजिनम् ॥ ॐ जय जय भईन्त भगवंत, जलेन स्नापयामीति स्वाहा । जे के वि भव्य जीवा, इच्छन्ति मण वयण काय संजुत्ता । संवंदे मणुपुव्वं, पछेहवन्दामिया सव्वे ॥
॥
७॥