________________
आदित्य सोम मंगल बुध वृहस्पति शुक्र शनिश्वर राहु केतु नवग्रह देवताभ्योऽर्घ निर्वपामीति स्वाहा ॥
(इति दिक्पालानाम_वतारणम ) सद्ये नाति सुगन्धेन स्वच्छेन बहुलेन च स्नपनं क्षेत्र पालस्य, तैलेन प्रकरोम्यहं ।
तल स्नपनम् ॥ सिन्दूररूणाकारैः पीत वर्णेश्च कुकुमैः, चर्चनं क्षेत्रपालस्य सिन्दुरेण करोम्यहम् ।
सिन्दूरार्चनम् ॥ सद्यः पूतैः महास्निग्धैः शुभ्रः गुडाचं पिण्डकैः, नेत्रपाल मुत्ते देयात् गुरू विघ्नः विनाशनम् ।
सुस्वच्छ सौगन्ध्य सुनिर्मलेन सद्यन तैलेन मुदाधितेन ।
श्री क्षेत्रपालं बहु बिघ्न शान्त्य, संस्नोमि सिन्दा कृतानुलेपम् ॥ भो क्षेत्रपाल जिनपः प्रतिमाकपाल दंष्ट्रा कराल जिन शासन रचपात ।
तैलाभिषेक गुढ़ चन्दन दीप धूपैः भोगं प्रतीच्छ जगदीश्वर यज्ञ काले ॥ श्री कुमुद अजन चामर पुष्पदंत जय विजय अपराजित, मणिभद्रादि श्रष्ट क्षेत्रपालेभ्यो अर्थ' ।
॥ अथाष्टकं ॥ स्थानान्सुनान् प्रति पत्ति योग्यान, सद्भावमन्मान जलादिमिश्च । बैनाभिषेके समुपागतानां, करोमि पूजामह दिक्पतीनाम् ।।
गुड़ाचनम् ।।
॥६॥