________________
ॐ आहत्य, स्नफ्नोसितोपिकरणं, दध्यक्षताद्यचिंतान् । संस्थाप्योज्वल वर्ण पूर्ण कलशान्, कोणेषु सूत्रावृतान् । तून्सिंस्तुति गीत मंगल रच, चुब्धे जयसुध्वनिः । सोसाई विधिपूर्वकं जिनपतेः स्नानक्रियां प्रस्तुवे ॥
(चतुः कलश स्थापनम् ) [ चारों कोना पर ४ कलश स्थापन करें] हे इन्द्रदेव समाह बानयामहे स्वाहा । है इन्द्र देव पागच्छ २ इन्द्राय स्वाहा । इन्द्र परिजनाय स्वाहा । इन्द्रानुचराय स्वाहा । इन्द्र महतराय स्वाहा । अग्नवे स्वाहा । अनिशाय स्वाहा, सोमाय स्वाहा । वरूणाय स्वाहा । प्रजापतये स्वाहा । ॐ स्वाहा । भृः स्वाहा, भुवः स्वाहा । व स्वाहा। स्वधा स्वाहा (पुष्पांजलि क्षिपेत,
ॐ इन्द्र देशय स्वगण परिवृत्ताय इदं जलं गंधं पुष्पं अक्षतं नैवेद्य दीपं धूपं फलं अर्व दस्तिकं यज्ञ भाग्यं यजामहे प्रतिगृह्यतामीति साहा (अर्थ)
यस्यार्थं क्रियते कर्म, मप्रीतो भव मे सदा । शांति क' पौष्टिकं चैव सर्व कार्येषु सिद्धिदः ॥ ( इत्याशीर्वादः)
( इसी प्रकार दशी दिग्पालों के अर्ध चढ़ाना चाहिये ) ॐ अर्घ स्वस्तिक यज्ञ भाग चरूकै रोंभूभु व स्वधा । स्वाहा चैत्यभिम त्रितः प्रति दिशं संतर्पयामि क्रमात् ॥ सच्चन्द नायवत तोनिश्रीः विकास पुष्पांजलिना सुभवतया ॥ जैनाभिषेकेन समं समेतान् नद प्रहान् शान्ति करान्यजामि ॥
-
-
-
-
-
-
-
-