________________
२४६
.
.
दुग्धाम्बुधः सलिन मुन्दसतोरु गंधं ॥र पूर परिपांडुरितं जनस्य ।, उत्तार्यते निज करेण निवेदपामि ॥ शक्रेप भक्ति भरतो मक शोषणाय ।
जखोचारणम् ॥ धर्म सर्व प्रजानां प्रभातु बलवान्, धार्मिको भूमिपालः ।
काले कालेव मम्यक् वर्षतु मयना, व्यापयो यान्तु नाशम् ॥ दुमि पीर मा अणमपि अगता, मास्मभूज्जीव लोके ।
जैनेन्द्रं धर्म चक्र प्रभवतु सततं, सर्व सौख्य प्रदायी ॥ प्रथयतु मुदमंतः क्षेममारोग्य मायू,-वितातु शुम बुद्धि पाप बुद्धिं धुनोतु ।
सफलयतु शुभवाछा पूजकानां जनानां, जगदधिपति पूज्यः पूजितोयंजिनेन्द्रः ।। शिव मस्तु सर्व नगला, परदित निरतः भवंतु भूतगुणाः ॥
दोषाः प्रशान्त नाश, सर्वत्र सुखो भवंतु लोकार ॥ मंगलार्थ समासाः, विसाः किलदेवताः
विसर्जनाख्य मंण, वित्तीय समाजमिः ॥
॥ इति श्री महाभिषेक पाठ समाप्त ॥
--
-
-