________________
४७
अथ क्षेत्र पाला पूजा # श्रीमजिनेन्द्र यज्ञ स्मिन्, क्षेत्राधिपतये मदा ।
बलिं ददामि सौग्व्याप्त्यै, दुष्ट विघ्न विनाशिने ।। १ ।। ॐ ह्रीं श्रीं क्रौं ज्य विजय अपराजित मानभद्र क्षेत्रपाला; अत्र अवर २ रसंवौषट् । अत्र विष्ठ २ ठः ठः । अवमम समिहिताः भ३ २ वषट् ॥ शुद्ध नाऽति सुगंधेन, स्वच्छेन पहुलेन च ।
स्नपनं क्षेत्र पालस्य; तैनेन प्रकरोम्यहं ॥ तैल मपनं ॥ सिन्दालणाकारैः पीतवर्णसु संभवः ।
चर्चनं क्षेत्र पालस्य, सिन्दूरेण करोम्यहं ॥ सिन्दगचनं ॥ सद्यः पूतैर्महा स्निग्धैः, सुष्ट मिष्ट सुपिरही, ।
___ क्षेत्र पाल मुखे देयं, मोदकं दुःख हानये ॥ मोदक दण्यात् ।। तिल पिण्डस्य पिंडेन, माषादि बहुलेनच ।
ददामि क्षेत्र पालाय, विश्व विघ्नौष शांतये ।' तिल पिंडस्थापनं ॥ भो क्षेत्राला जिनमः प्रतिमांक माल,
. दंष्ट्रा करावा जिन शासन रक्षपाल । तैलादि जन्म गुड चन्दन पुष धूपैः
मोग प्रतिच्छ जगदीश्वर यज्ञ काले । अर्धम् ॥
२४७