________________
-२२६॥
* उदीच्यांदिशि संस्थितोज्जननिमः, पल्याई जीवीमतो ।।
____ मंद सप्तशरामनोन्नत तनु, नेत्याल देशतिः । मार्तण्डात्मन्न योजनो परिगतं, कृष्णाम्बरायै युतं ॥
बस्य स्पंदन माइति सततं, क्रोशा मात्र दिवि ॥ दिव्यांगादिनि साहिम मितयः, सिंहभगोवा जयः ॥
सच्छी सुशमी समनिशितै मारे, खिलतंदुलैः ॥ साज्यश्चारु गुडैः शनीश्चर महं, संतर्पयामो वयं !
धूपैः सर्ज रसोस्कटैगुरु बुतैः, सुतेतरा वाये । हे शनीश्वर आगच्छ २ शनीश्वराय स्वाहा इति कृष्हाध्वजसहितं नैवेघम् पूर्वोत्तरस्यादिशि चाष्ट विंशति, करोभता दिव्य तनूदपातिया ॥
आजानु बाहुनिज शक्ति वास्तभः, सर्व गृहीवात्रिषडा यगोस्तुमे ।। राहुदर्भ । ॐ किं चिद्धीन जिनोक्त योउनमित, चन्द्रादधोगं सदा॥ ।
दिव्यं यस्य विमान मंजननिर्मः कृष्णां करोयैद ॥ बिम्ब रश्मिभिरूद्ध गाभिरमलं, पर्शवसानेपि ॥
श्री मलाहु महाग्रहं जिनमहे, दूर्वादिभिस्तं यजे । हे राहु आगच्छ २ राहवे स्वाहा शेष पूर्ववत्
।
॥२२६1