________________
ॐ केतुः स्फुरत्केतु सहस्त्र विग्रहो, रिष्ट ग्रहाख्यो ररिमंडलादधः ।
बजेदरिष्टान विमान संस्थितं, जिनाभिषेके बसुदर्भ मादधे केतु दर्भः ॥
ॐ ईषन्नन तरैकयो जनमतं, धूत्रौध धूम्रविषम् ॥
यस्य स्पंदनमृद्ध गासित करें, राच्छादयेाकम् ॥
दर्शान्ते प्रतिपतिता वुदयनि, षण्मासि परमाखितम् ॥
रिष्टं सप्त धनुन्तनुं ग्रह महं, केतु ं च सम्यक यजे ॥
हे केतु गच्छ २ केतवे स्वाहा ॥ शेषं पूर्ववत् ॥ स्थानासन्दा
प्रतिपत्ति योग्यान्, सद्भावमन्मान जलादिभिश्व
जैनाभिषेके समचेसमेतान् नवग्रहान्शान्ति करान्यजामि
॥
||
जलं गंधं चतं पुष्पं नैवेद्य दीपं धूपं फलं पुष्पांजलिं क्षिपेत्
चीरार्णवो सुरंग तरंगगौरं कस्तूरि का मोद विकृष्ट तुगम् ॥
रोपनोदाय ददामिधीतं भक्त्या ग्रहेभ्यो वर वस्त्र मुख्य वस्त्रम्
अथ क्षेत्र पालार्चनम् ॥
सद्य नाति सुगन्धेन, स्वच्छेन बहुतेनच ॥
स्वपनं क्षेत्रपालय्य, तैकेन प्रकरोम्यहम् || लाचनम् ||
१२२७॥