________________
॥२२॥
ॐ अग्नेयां दिशि सप्तचाप वपूष, रौप्याद्रि दीनान्वितम् ॥ धर्मग्लान समस्य मुदित ं यस्यायुरा
पम्यं वत्सर लक्ष युक्त
अष्टाशीवि दल ग्रहैः परिवृतं राज्यंगना नायकम्
कैरकानं, नाना प्रमोदप्र वेदितम् 13
अष्टाविंशति संरूप विघ्यय सहितं पंचाननाधिष्ठितम्
यस्योच्चंच चतुः सहस्वमितिभि
पट्षष्टाख्य सहस्त्र नंद शतकं, पंचोत्तरा सप्ततिः 0
कोटा कोटिभिरात ताम्बर तले, तारागणैः सेवितं उत्पाद प्रभवं जिनेश्वर महं, सोमं समाह्वानये
ॐ विश्वं यस्यत योजनंतु विततं क्रोश त्रिभागाविन्वतं ॥ सासत्यष्ट शतेषु योजन वरै',
र्यानैः प्रतिस्पन्दनम् ॥"
2
11
पंचास्येन वृपाश्चका कृति धरैः निमिषेकसमये, मार्यादिभिः संयुतं शुभाश्रपम चामराम्बरधरैः,
पालाशोत्थसमित्प्रयक्च चहमि, देध्याज्य चीर धृतैः
सध्दपैः सरलान्वितरच,
॥
id
ti
सोम दर्भः ||
पृथ्वीतलावास्थितं ।
भक्त्याभि योग्यामरैः G
||
क्षत्रध्वजासं कृतं
"
"
सत्तिलाद्यर्चामिरिन्दु जे ||
हे सोम श्रागच्छ २ सोमाय स्वाहा शेषं पूर्ववत् || नैवेद्य कराम्बु पलाश ईंधनश्वेतध्वजा
।: २२२