________________
६२१॥
यं वर्षसहस्त्र युक्तमुदितं यस्मिन्स्थितं जीवितम्
रक्तैश्चामर वस्तु केतु कुतुमं, छत्रर्ध्वजैराजितम् ॥"
आत्मीयायुध बंध वाहरु वधू, भृत्यव पूर्वान्वितै
यस्मिन्य महोत्सवे जिनपते, मंव्यांबुजानंदनैः ॥ बंधन एकभक्त पयसा, सपि तुडा संयुतं "
श्री खंडागुरु कुंकुमैः सहितै रेलाव रांगो कटैः 11
+
पुष्पैकिंशुक पाटलोच जपा, बन्धूक पद्मादिभिः
||
11
तोर चव दीप धूप सफलैः त्वां संयजे भास्करम् ॥
हे सूर्य आगच्छ सूर्याय स्वाहा अर्क काष्ठे चीर खांड घृत रक्तध्वजा " सूर्य ग्रहानुचराय स्वाहा: सूर्य महत्तराय स्वाहा, आदित्याय स्वाहा, सोमाय स्वाहा, भौभाय स्वाहा, बुधाय स्वाहा, बृहस्पतये स्वाहा, काय स्वाहा: शनैश्चराय स्वाहा, राहवे स्वाहा, केतवे स्वाहा, ॐ स्वाहा, भूः स्वाहा, भुवः स्वाहा, ॐ भुवः स्ववाय स्वाहा, ॐ सूर्य देवाय स्वगुण परिवृता इदम पाच गंध पुष्पं दीपं धूपं बलिमत्ततं स्वस्तिकं यज्ञनागं च यजामहे प्रति गृह्यताम् प्रति
च
गृह्णामिति स्वाहा
यस्यार्थं क्रियते कर्म सुप्रीतो भव सदा ॥
शांतिकं पौष्टिक चैत्र, सर्व कार्येषु सिद्धिः ॥ कुसुमांजलिं क्षिपेत् ।
॥२२१ ।