________________
||२२८||
भी चंदनाचत च वर दीपमित्रै, विकाश पुष्पांजलिनासुमत्या ॥ जैनाभिषेके समुपागतानां करोमि पूजामिह दिक्पतीनाम्
ॐ संस्थाप्य पीठं शशिख शुभ्र सपीप देशे जिन पठिकस्य ग्रहान वादित्य सुखानथैतान् यजामि गंध
प्रमवाक्षतोयें।
मध्ये तु भास्करं स्थाप्य शशिनं पूर्व दक्षिणे । दक्षिणे लोहितोंगंच,
1
उत्तरेण गुरु विद्यात् पूर्वेष तु भार्गवं पश्चिमे तु शनिं विधात्, पश्चिमोत्तर के केतुः स्थाप्याः वै शुक्ल तन्दुलैः ॐ पर्वस्यां दिशि सप्तदंकननु, छेद कुसुम प्रभं
॥ ॥
यदृष्ट्वा दुगणं प्रमोक्षततनु, स्यात् श्री भृदब्जा करः ।
बुधं पूर्वोत्तरेण तु
"
"
राहु दक्षिण पश्चिमे
पृथ्वी तोष्ट शतं विहाय गमने यो यो जनानां व्रजेत् ॥
11
|
|| ग्रहपीठ स्थापनं ॥
कालश्च प्रमितश्च येनभुवने सूर्या दर्मं ददे ॥ सूर्य दर्भः
11
माध्वान्तममितं जगदिदं निर्दोष मामासते ।
संगम योगिनाभि चतुः, शंखे सहत्र क्रमात् ॥ सिंहे मोच तुरंगमा चतिभृतां यानैः प्रति स्यन्दनं । बिम्बं यस्यतु सप्तमांशसहितं,
क्रोशस्य कोशत्रयम् ॥
२२