________________
२०६।।
श्रतोद्य गीतध्वनि मिन्द्र घोषैः, रवेरितै नंद जयेति शब्दः ॥
शिक कृत कर्मकांड, प्रकाशयन् भक्तिरसषेवे ।। ३ ।। नीच्या सुरैर्यः परया विभूत्या, मेरो विशाले शिखरं वि
}
संस्नानितो रत्नमयैश्च कुमैं सौवरायकेश्चंदन चतिः ॥ ४ ॥ स्वयं वं तीर्थंकरं प्रधानं हिरण्य गर्भं पुरुषं पुराणम् ॥
fararat नित्यमनन्त कीर्ति, सयोगिनं ध्यान विशुद्धिभ्यं ॥ ५ ॥ सुदर्शिनं दर्शित सर्व तत्वं लोकेश्वर शान्त तनुं सुरूपं ॥ ज्ञानात्मकं ज्ञान समस्त तत्वं निरम्बरं बीत समस्तरार्ग ॥ ६ ॥ भवार्णवतीर्णमुद्रार सत्यं सत्यं न कल्याण विभूति युक्तं ॥
॥ ७ ॥
आता नेत्र वरपद्मपाणि, रजोमल स्वेद विमुक्त गात्र' तं पुण्यं सुगतं महान्तं कल्पाखकं मंगलमुत्तमं च 11 तपोनिधि चांति दयोपपन्न, समाधिनिष्ठं त भूरि धारं ॥ ८ ॥ अनंत धामाचार मिन्द्र जुष्टं सुराइतानेक सुतारनर्थ्यम् ॥"
छत्र पूर्णेन्दु निभेन गीतं, अशोक वृोग सुपल्लवेन ॥ ६ ॥ भामंडलेन प्रतिमा प्रभेण वयागिरा चामर चारु पंक्त्या ||
विभाति नित्यं सुरपुष्प वृष्टया तं देव देवं मुनि हृदयं ॥ १० ॥ वेदेषु शास्त्रषु तमेव गीतैः भूतै सुभाव्यैरिति वर्तमानैः ।
गुस्तुतं देव निकाय मुख्यै, निरंजनं शाश्वतमव्ययं च ॥ ११ ॥
२०६ ॥