________________
Swam
मुक्ताकारैस्तन्दुलैः सत्प्रशस्वैः कोटिबंदं संश्रितैः पेशलांगैः ॥ नित्यं दिय० ॥ अक्षतं ॥ ३ ॥ श्री संतान जसत्पारिजातः, देवद्र्णो गंधवद्भिः प्रसनैः ॥ नित्यं दिम्य० ॥ पुष्पं ॥ ४ ॥ दिव्यामोदैः प्राज्य नैवेद्यवधैः दिव्यद्योति गैध गापायमानैः ॥ नित्यं दिव्य० ।। नैवेद्य ॥ ५ ।। सन्माणिक्य बन्ध कपूर जातैः स्निग्धैदीयोति ताशाखिलांगैः ॥ नित्यं दिव्य० । दीपम् ॥ ६ । गंधोदार: धूप जालं बहद्भिः, व्याप्तधूपैः शुद्ध कृष्णागुरुयैः ॥ नित्यं दिव्यं ।। धूपम् ॥ ७ ॥ जंबीराम्रः कन नारिंग पूर्गः, पमिश्रः श्रीफलै बीज पूरैः ॥ नित्यं दिव्य० ॥ फलम् ॥ ८ ॥ शार्दूलविक्रिडित छंद-वागंधोद्गमतंदुः शुभ चरू, दीपैरव धूपैः फल.
रत्र्यदों विवर्जितं जिनवर, श्री वा पूज्य यो । काष्ठासंघ; सुरन भूषणपदद्वन्देऽलिचक्रोपमं ।
सरि श्री जयकीर्ति सेवित पदं, श्रद्धादिभक्तया मुदा ।। अर्घ ॥ ६ ॥
॥ जयमाला ॥ इन्द्रवज्रा च्छन्दः-श्री वासुपूज्यो विदधातु शांतिम् श्री, संघकस्येह सदा जिनेन्द्रः ।
चम्पापुरी प्राप्त महोदयरच, पूर्वागधारी शिशु ब्रह्मचारी . १ । वसुपूज्य कुलाम्बर पूर्ण शशी, रवि वंश विभूषण वित्त वशी ।
बितनोत सुखं वसुपूज्यमुतः शिव साध धर्मक्षमादियुतः ।। २ ।। हरि शंकर सेवित पाद कजः शुभचिंतन नाशितः पापाज । वितनोतु ॥ ३ ॥
॥१८४॥