________________
·· ८३ ।
श्रेयान् दिशतु वः
श्रयो •
|| जयमाला ||
धर्मामृत पयोनिधिः
एकादशो जिनोध्येयः मुनीन्द्रोध्यान निश्चलः ॥
जय जिन श्रेयान् जिनदेव नमः, जबधीर कृता मर सेव नमः ।
जय सर्व कर्ममल रहित नमः, जय २ त्रिभुवनपति सहित नमः ॥
जय सकल गुणाकर वीर नमः, जयशुक्लध्यानधर धीर नमः ।
जय मदन दवानल मेघ नमः, जयनिराधार जन नाथ नमः ॥ जय गुण गणसेवित पाद नमः जय जलधर ध्वनिसमनाद नमः । aप सम्यकचारित धरण नमः ॥ जय पुण्यांमोनिधिचन्द्र नमः जय व्यक्त मोहमद माय नमः । कर्मकलंक दह दखाकुकुल मंडनं ।
जय कनक कांतिवर काय नमः प्रता— श्रयान् श्रयेोधः,
जयकीर्ति जयकृत, दुति तमोहत, पन्चेन्द्रियमन दंडनं ॥ महार्घ ॥ ॥ वासू पूज्य जिन पूजा ॥
शालिनी छंद - गंगा देवा सिन्धु तोयेंः, तृष्णा तापघ्नैरर्घदानानुभाजं ।
नित्यं दिव्य प्रातिहार्पाष्टकाढयं, तीर्थेशं तं वासुपूज्यं यजामि ॥ जलं ॥ १ ॥ श्री खंडेश्च कुंकुमाद्येरनिद्यः, मृगोदवृत्तेः करैश्चन्द्रकार्यः ॥ नित्यं दिव्य ॥ चन्दनं ॥ २ ॥
॥१३३॥ ---