________________
२८२०
चन्दनैर्मलय भूधरो
केशराज्य घनसार मिश्रितैः काम कुंजर भद्दा मृगेश्वरं श्रयस
हार कुन्द कलिका समुज्जलें, पेशलेश कलशालितंदुलैः क्षीरसागर गंभीरमीश्वरं, श्रेयसः मल्लिकानल निकुन्द केतकी, पारिजात नव मोगरा । दिभिः तार्थ फल लब्धिहेतवे, श्रीयसः
घृतवरेन्द्र स्वादुकैः
नासिका नयन चित्त तोप, पूरिका पावनैश्चरूमिर संपदे शिखोज्वलैः दीपकैः सुघनसार
श्रेयसः
...... # नैवेद्यम् || ५ |
सूर्यधाम:
मिभितैः
देव नाग नर नाथ सेवितं श्रयमः पद ॥ दीपम् ॥ ६ ॥ हिसार गुरु धूप धूम्रके, व्याप्नुवद्भिरनुले नभोगणं । मोहनीय घनवल्लि वारणं श्रेयसः श्रीफला कदली सुमाधवी, बीजपूर परिपक्व निम्बुकैः । मोक्षरूपफलसिद्धिकारणं श्रेयसः
॥ ध्रुवं ॥ ७ ॥
I
|| चन्दनम् ।। २ ।
॥ अक्षतं
।। ३ #
पम् ॥ ४ ॥
॥ फलं ॥ ८ ॥
मालिनीच्छंद' - विमल सलिल धारा, गंधपुष्पाक्षतो, शुभचरुवरदीपैः धूपयुक्त फलोपैः सुखकर जिनश्रेयांसं यजे चार्धदानैः त्रिभुवन मणिभूपं, श्रीजयाद्य त कीर्तिम् ॥ अर्धं ॥ ६ ॥
१८२ ---