________________
शालिनीच्छन्दः-नीरामोदै, पुष्पकैम्त दुलोवैः हव्यैदीय सत्कलैः धूप धूम्रः । पूज्य श्रीमच्छीतलंपूजयामि मोहाघ्निं श्री जयाच तकीतिः । अर्थ ॥३॥
जयमाला 8 आर्याचन्द- तिनोतुसुख ममूह, शीतलनाथस्तीथंकृता दशमः ।
वांच्छित फलप दध्यात् मन्यानांतीर्ण भव-सिन्धु । १ ॥ शीतलनाथं श्रीपति वंद्य, वन्देऽहीन्द्र नरेन्द्र विनन्यम् ।
नवति चापमित रम्य शरीरं, हेमरूचं गुण वृद्धि करी ॥ २ ॥ श्रीढ़ भूपति देहसुभूतं, मातृमुनन्दोदर परिसूतं ।
एक लक्ष पूर्णयुः सहितं, सम्मेदाचलगुक्ति सुमहितं ॥ ३ ॥ एकाशीशतगणपति राज, त्रिंशत्कोशसभाविभ्राजं । पता-जाय शीतल नाथः, पातकपाथः, भवज़ल तारण कर तरणं । जय भव भय भंजन, जनतासंचन, जय कीर्ते निश्चल शरणं । महा ॥
॥ श्री श्रेयांसनाथ पूजा ॥ ११ ॥ रथोद्धताच्छन्द-वधुनी प्रमुख तीर्थ सज्ज लै,- मिश्रित सुरभिवस्तु शीतलैः ।
पाचनरमृतसौख्य दायकम् श्रेयसः पदयुर्ग यजाम्यहं । जल ॥ १ ॥
-
-
-
-
-
-
-
॥११॥
-