________________
११७६ ।।
ॐ जयमाला
जिनेन्द्र शंकरं स्तौमि, सुपार्श्व नाम धारकम् ।
सुतरां सेवितं पार्श्व यत्पदं शिव सौख्यदम् ॥ १ ॥
त्रिभुवन पतिनुत चरण सरोज: ब्रह्मचयंजित सबल मनोजं । at Fatas लोन देहं केवलज्ञान सुधारत गेहूं ॥ १ ॥ नील वर्ण सुन्दर शुभकार्य, निर्जित मोह महारा वन्दे ० ॥ २ ॥ परम निरंजन कृतपदा, दिनकर कोटि तिरस्कृत मासं । चन्दे
Ca * ३ ।।
।
द्वादश गण धर्मामृत पोषं दिव्यध्वनि योजन शुभ घोषं लेश्यान्यान शुक्ल सुधरणं भव मीतानां निर्भय शरणं ॥ अष्टादश दोषैश्चत्रमुक्तं संख्यातीत गुणैः संयुक्तम् ॥बन्दै ।। ६ ।।
वन्दे ० ॥
५ ॥
"
बन्दे० ॥
पूजा (=) ॥
मालिनी छंद - अखिल गुण निष्टानं संयतानां प्रधानं, दुस्तितिमिरंहनं, मोह माया प्रणाशं । जगति जगति स मुनायेंग हारे, जिनवर वर नाथ श्री सुपार्श्व नमामि । महा
चन्द्रप्रभ
जिन
॥ श्री स्वर्ग सिन्धु दारणा, सुधाम गौर धारिणा
क्ति सौख्य कारिया, योपमृत्यु हारिया
४ ॥
1
॥१०६ ॥