________________
केतकी पारिजातैश्चः चम्पकेश्चीम रंजुकैः । मन्द कुन्दोद्भवैः पुचैः सुमति
नानाविधैश्व पकान्नै, सद्यस्तन घृतोद्भवैः
"
विशिष्टै मोदकैः सुमति दीपेश्रभासरैः
हेमर
स्थानैः,
विपुला लोक कैदी सुमति
कृष्णागुरु मकै रम्यैः धूपैर्वासितदिङ मुखैः धूम्रपाना बिद्याषाढ्य, सुमति नारिकेलादि नारंगैः कपित्थैनपूरकैः । काफलैर्भयैः सुमतिं
नीरैश्चन्दन संयुतैः सुकुसुमैः शान्य क्षतैरक्षतैः । नानाज्यादि सुवक्व फलै, रब' तिये नित्यशः,
भावी धूप संयुत
**********
200000
!! गुण ! :) !!
॥ नैवेद्यम् ॥ ५ ॥
|| दीपम् ।। ६ ।।
॥ धूपम् ॥ ७ ॥
॥ कलम् ॥ ८ ॥
गंवसहितैः नैवेद्यसार ब्रजेः
1
स् वांछित प्राप्नुवंतिसततं जयकीर्ति चन्द्रोषितम् ॥ ॥
|| जयमाला ॥
राज्यं प्राज्य गजादिः कामकमला, गेहं तुरङ्गान्वितम्
यः श्रीमानमिरूप वस्तु निचितं त्यक्त्वाचित सर्वतः ॥
॥ १७२ ॥