________________
4
आयुः सप्तति पूर्व सु लक्ष, संस्तुत साकेतापुर रक्षं ॥ अजित. ॥ १० ॥ मालिनी अजित जिनकस्योन्मुक्ति कांतावरस्य
विरचित जयमालां, भारपुष्पै विशाला । ___ पठति विमल भक्त्यायो जनः शुद्ध चेता,
स भवति भवमुक्तः श्री जयारत कीर्तिः ॥ पूर्षिम् ॥
॥ श्री शंभवनाथ पूजा ॥ गंगा क्षीराधितोय नि बचन समर्धमतापाप नोः ।
सद्यः तृष्णा प्रहारैः कलिमल हरणैः शुद्ध कपूरे गोरी ॥ श्रीगोज्जन्मदीदा, समवसृति सभा केवला लोककाले ।
____ सेव्यं देवेन्द्र वृन्दैः जिनपलिममलं संमवं पूजयामि ।। जलम् ॥ १ ॥ अन्तः पापाग्नोदै लयवन भर, चन्दनैः केशरायः ।।
___गंधाकृप्टेम कु भस्थल गत मधुपै, यपैयनराणाम् ।। श्रीगों० ॥ चन्दनम् ॥ २ ॥ शुभन्मुक्ताफलाभैहिमशशिकिरणोद्भासुरैः शुभ्रवर्णैः ।
प्रोबन्कुन्दावदानैः शकलविरहितगंधशालेयपुजैः ॥ श्रीगर्भो || अक्षतम् ॥ ३ ॥ मन्दारैः पारिजातैकुल कुवलयैश्चम्पकैश्चारुधैः ।
संतानै पाटलाद्य किलित कुसुमैः सिन्धुपारेरनिन्धः ॥ श्रीगर्भो ॥ पुष्पम् ॥ ४ ॥