________________
-
-
-
नव्यं गव्यैः पत्रिी श्वामिरतितो व्यंजनगंवद्भिः ।।
नित्यं नाष्पापमान, धनरम निचितैः सूपशाल्योदनःज्यैः .. श्रीगों. ॥ नैवेद्यम् ॥ ५ । कपूर बात नातेः किमुरवि किरणैः केवलज्ञान तुल्यैः ।
दोस्तान्धकारैः कनक मणिमयैः पात्रमध्याधिरूढः ॥ श्रीगर्भो० ॥ दीपम् ॥ ६ ॥ धूम्रः कृष्णागुरूत्थैः सुरपति कमलं शोघ माकृष्टुकाम
म्यद् भृगार नोये रिव पान वशात् प्रोच्छिचै व्योममार्गः । श्रीगौं । धूपम् ॥ मोचा चीचाश्रराजाइन पना समाधवी साजिगः ।
जम्बीराचोट पूगादिकमल निवहेमुक्ति कान्ता कुरामः ॥ श्री गो० ॥ फलम् ॥ पायोगन्ध प्रमूनाक्षत शुमचरूभिदीपधूपैकंबोधः । दूरीभूतोग्ररन्धं विविधरिपुजयोत्कीर्तये रत्नभूपं ॥ श्री गर्भो० ॥ अर्घ ॥
ॐ जयमाला 2 चतुस्त्रिंशदतिशय, रप्ट प्रातिहार्यकैः ।
भूषितं संभवस्तौमि धृतानंतचतुष्टयम् ॥ १ ॥ निखिलामर पूजितपादकजं, व्रतकेशरि संहत कामगर्न ।
प्रणमामि भवोदधिनीरतरं, जिन संभवमंहः पुन्जहरं ॥ १ ॥ भवदुःख दवानन मेष जल, हतमोद महारिपु दुष्ट चलं । प्रणमामि• ॥ २ ॥
-
-