________________
-१६२॥
गंधलुब्ध मधुपैः सुचन्दनैः कुकुमाच घनसार मिश्रितैः ।
कुंद चन्द्र कर हार शुभ्र, स्तन्दुखैः सुरभि शालि संभवै । देव मानव मुनीन्द्र सेवितम् - तीर्थ नाथ
जन्म मृत्यु भवताप द्वारकैस्तीर्थमाथ वृषभ यजाम्यहं ॥ चन्दनम् ।
मालती कमल कुंद केतकी, पाटला बकुल चम्पकोदगमैः । काम क्रूजर निपात तोद्यतस्तीर्थ नाथ
पायसाज्य घृत पक्व पूरिका, घेवरोदन सुशाकका न्त्रितैः पावनैश्चरुमिरिष्ट विद्धये, तीर्थनाथ
कर्म काण्ड
मोहतास हरैः शिखोज्ज्वलै-रचंद्रति घृत तेल निर्मितैः । दीपकै विमल वलीश्वरम् तीर्थनाथ
दहने
हुताशनं, चंदन | गुरुसुधूपधृकैः । गंध व्याप्त दश दिक्प्रदेशकै तीर्थ नाथ
}
मोच चोच कदलो माधवी पूगविर्मंट सुचतत्फलैः । नासिका नयन चित्त तोदे, तीर्थ नाथ
1
. अक्षतम् ॥
॥ पुष्पम् ॥
।। नैवेद्यम् ॥
॥ दीपम् ॥
"
धूयम् ॥
फलम् ॥
पानीय चन्दनवरोद्रगम तन्दुलो, नैवेद्य दीप शुभ धूप फलार्घ पादैः ॥ सं पूजयामि वृषभं जित मोह मल्लं श्री नाभिराज तनुजं जयकीर्ति धारम् || अ॥
२।१६२ ।