________________
के समुच्चयाष्टकम् ॐ अंभोभिरंभो जयरागमि, रोते बसु यहनित्समानः
अमर्त्य मंथादि मनीश्वराणाम् प्रक्षालयामो यरपादयमा ॥ ॐ ही सप्तर्षिभ्यो जलम् यजामहे म्वाहा ।' सुचन्दनैश्चन्द्रगतैश्चशीतैः अपीश्वराणां वचनानुगीतैः ॥ अमर्थ मं० । चन्दनम् ।। ब्रह्माक्षत निम्तुप धौनरम्गः, नासाक्षि सौद्गत्यकरैश्चदीर्धेः ॥ श्रमप्त ॥ अक्षतम् ।। तपः प्रभावाजितकाम त्यक्तैर्गवानुमोदैरिव पादलग्नः ।। श्रम ॥ पुष्पम् । त्यक्त यतीशैरिवसपिपूर पूर:स्थितं भाति रसः समृद्धम् । अमर्ताः ॥ नैवेद्यम् । तपः प्रदीप्यैव विनिर्जितायौ, प्रदीपिका सेवितुमागतांस्तान् । अमर्थः ॥ दीपं ॥ वैराग्य मावेन निवेषितायौ, मुनीश्वरैस्तानपिधूप धूम्नान् । अमर्ज) ॥ धूपम् ॥ श्रासादितारंग मुमोच मोचै रन्गैनून बहुमेद युक्तः । अमा० ॥ फलम् ॥ सद्धत्तामरत्न भूपण भृताः सत्संयतानां बराम् । इज्या सज्जल चन्दनाक्षत चौः पुष्पान संदीपकैः ।
धूपैर्दिव्यफलैसु भक्ति मनसो, वे कुर्वते तेनराः ।
सर्वोपद्रय व्याधिमेद रहिताः यान्त्येनसौख्यं परम् । अ । ॐ हीं सुरमन्यु ऋषये नमः। ॐ ही श्रीमन्यु ऋषये नमः । ॐ ह्रीं श्री निचय ऋषये नमः ।
१५
।