________________
-१५॥
अनेकथा संयम तोयसकैरतपो नगो यस्य सुधर्मशास्त्र ।
___ आर्षेः फलैः संकक्षितस्तुरीय, संस्थापये सुन्दरमादि सर्वम् । ॐ ह्रीं सर्व सुन्दर ऋषये अनावतरा बतेरत्यादि । ॐ ह्रीं सर्व सुन्दर ऋषये जलमित्याइष्टकं देयं ।। चो यदीयं बहु भन्यसंघ, प्रमोदयामासजिनेशमार्गे
ऋषि गणेश गमनेत्र निष्ट, सः पंचमःसंशयवान ऋषिणाम् ॐ ह्रीं जान ऋषये अबावतरावरेत्यादि ॐ ह्रीं जयवाः। श्ये जलमित्याबदक ६ । मेधागमे यो मथुर। नगर्यो, न्यग्रोधमूलेसह परमुनीन्द्रः।
___संस्थाप्य रम्याम्बर धारणचि संस्थाये वैश्यलालसं तं ॥ ॐ की विनयलालस ऋषये अत्रावतात्रतरेत्यादि० ॥ ॐ ह्रीं विनयलालस ऋषये जलम् । इत्यादि अष्टकं देयं । यन्नामतो माथुरसर्व लोको, विमुच्य रोगान् बहु दुःख देयान् ।
सुखी हृषीक बहुधा प्रपद्य, रमेव शान्त्य जपमित्र संज्ञ ॥ ॐ हीं जयमित्र ऋषये अवावतराक्तरेत्यादि । ॐ हीं बयमित्र ऋषये जलम् इत्याद्यष्टकं ।
॥१५॥