________________
ना५५७I
॥ अथ प्रत्येक पूजा ॥ श्री सत्सुचारित्र विभूषितंय, तपोनुभावावत व्योममान ।
भत्र संख्यकानां समाह्वयेत सुरमन्यु संज्ञ! ॐ सुरमन्यूषे अनावतरातर संघौषट् । श्रन्न तिष्ठ तिष्ठ उ उ. यापन ।
अत्र मम सन्निहितोमव २ वषट् सन्निधिकरणम् । ॐ ह्रीं सुरमन्यु ऋषये अलम् । गंध, इत्यादि सर्वत्र प्रयोज्यं ॥
इस प्रकार ही इत्यादि मन्त्र पढ़कर अलग २ आठो द्रव्य चढ़ावे । एवं आगे भी इसी प्रकार सातों ऋषियों की अलग २ स्थापना कर के मन्त्र पढ़ कर आठों द्रव्य बढ़ावे । नैकद्यतो यस्य भूव लोको, निरामय सत्यतपोधनस्य ।
___ श्रीमन्यु रियाख्य तथा द्वितीय, तमाह्वये शांति करं नराणम् !! ॐ ह्रीं श्रीमन्य ऋपये अनावतरबतर इत्यादिना स्थापनं । ॐ ह्रीं श्रीमन्यु ऋषये जलं इत्यादि । ध्यानाग्निदग्धाऽशुभकर्मकक्ष, नि: संगवृत्त हुशील पात्र।
प्रान बुधानां सुखदं प्रजाया, आरोग्यये भीनिचयं तृतीयं ॥ ॐ ह्रीं श्री निचय ऋये आत्रावतरावसरेत्यादिना स्थापनं । ॐ हीं श्री निचय ऋषये जलाभित्यावश्यक देयं ।।
११५