________________
१५६॥
येव प्राक्तनकर्म दाव दहने मेयामहेन्द्राभि
कीर्तिमामनुकंपयंत पुरवा, पुष्पाञ्जलिः प्रार्थिताः
॥ अथ वाम योगीन्द्रार्चनम् ॥
योमार्यमोदय चलेन नित्य रं. मोहान्धकारमखिलं नयनानुरोधं यैः संयतः सकल वस्तुमयो हि लोको, दृष्टस्वदंघ्रियजनं ह्रीं वाम योगीन्द्र स्थापनार्थ पुष्पाञ्जलि क्षिपेत्
परम
|
||
दक्षिण योगीन्द पूजा
॥
मत्रकुर्वे ॥
॥ श्री बाम योगीन्द्र पूजन प्रतिज्ञा ॥
गंधमनोहर शी करेत्याद्यष्टकं देणं ॥ इति बाम योगीन्द्रपूजा प्रथमः सुर मन्युश्च श्रीमन्युर्हि द्वितीयकः 11
"
अन्य श्री निचयोनामा तुरीयः सर्व सुन्दरः ॥ पंचमो सप्तमो जय मित्रारूपः सर्वे चारित्र सुन्दरा: i
चारणद्धि समदाः वभ्रुवुर्वे मुनीश्वराः स्थापयित्वा प्रपूम्येहं तान्मुदा शांति हेतवे ।
!:
इत्युच्चार्य लिखितनां सप्तर्षिणामुपरि कुकुक्षतानि वित्ि ( उक्त श्लोक पढ़कर सप्त ऋषि की स्थापना के लिये पुष्प तथा अक्षत क्षेपण करें )
जयवान् शेयः षष्ठोविजय लालसः
।। १५६ ।।