________________
सुरभिताखिल दिछभुख नंदन प्रभव चंदन सौरभहारिभिः ।
परिमलो कट कुकुम चंदनैश्चरणयोगुरू पूजनमारभे ३ घन्दनम् । विगत खंडमधवल प्रभैः कमलबीजप्रपितामतः ।
अति नरिव पुण्यलवैभजे, पुरूवरांघ्रि सरोजयुगं शुभम् ॥ अक्षतं ।। विकसनोत्तमवासविलमितरविकृत भ्रमरालि निसेवितः
शुचितरैः कुसुमैरहमादरात्-परिचरामि पदे परमं गुरोः ॥ पुष्पम् ।। पुस्ट मंडन भाजनगैः शि, श्वरूपतिपूर सुपरितः ।
____ अमृतजैरिज पिंड चयजे, बुनियर क्रम पंकजमुत्तमम् ।, नैवेद्य ॥ मदित सुप्रभयोत्प्रभतारका-बलिकयेष सुदीपक मालया ।।
अरूण गगनरवांशुसमुज्वलं, परिचरेभ्युज पाद युगं गुरोः । दीपन् । अविरलैप धूरकशानुज, गगनजैर्वर धूप समुच्चयैः ।
अगुरूजैहरिचंदन गधिमिर्गतिपते पदवारिजमर्चये ॥ धूपम् ॥ नयन भृग महोत्सव कारिभिः परिषतैः सुधयैव विनिर्मितः
मधुर चित्ररसैविविधैफलैः कृतमनो विनयं जयमर्चये ॥ फलम् ॥ विद्या सागर पार दर्शन बराः; काष्ठान्वयोद्योतिनः ।
स्वानंदं परमंगताः कृततपो-ध्यानाः कृषाम्भोधनाः ॥
॥१५५॥