________________
१४४॥ ··
भृवभूरि भवार्णव शोष करं इतर दुर्जय काष्ट
कृत दुष्कृत कौशिक चार दरं निखिलामज्ञ वस्तु विकास पदं, कलिकमकर्दम शोष करंहृदयादव सर्पित कर्म जनं
जड़ता तम हारक सूर्य समं
सुमनोभव संग विभंगसमं
हृदयामललोचन लमितं
निजभासुर भानु सहस्र युतं
६
॥
।।
॥
अलि कज्जल नील तमाल तमं प्रति मद्धिक नाव निशापगमं ।
निज मण्डल मण्डित लोक मुखं, नत सत्व समर्पित सर्वसुखं ॥
|
॥
सुविच ३ ॥
भुवि● | ४ ||
||
भुमि०
सुवि० ॥ ६ ॥
भुवि
।। ७ ।
त्रिः ॥ ८ ॥
त्रिभः ॥ ६ ॥
यजामहं स्वाहा ||
चापिसमुद्धरेत् ॥
।
ॐ ह्रीं श्रष्टाङ्ग ज्ञानाचाराय इदं जलंगधं पुष्पं चततं चरू दीपं धूपं फलं स्तुति बहुधा स्तोत्र हुक्ति परायणः नाना मन्यैः समंश्रीमान संसार पाथो निधि शोष कारि, प्रबंध भूयिष्ठमनंत रूपं सज्ज्ञान रत्नं वहु रत्न भृगैः रत्नैः शुभैरविमर्चयामि रत्नाज्ञ्जलिः ॥ चिन्तामूल महादस्तदमल स्थूलस्थल स्कंधमा, नंगोपांग सदाग बैंक विसरच्छाखोपशाखान्वितः । एकानेकविधावधि प्रभृतिभिः सत्यत्र पुष्पैर्वरें देवाद्बोधवरु शिवः शिवसुखं न्यासे त्रितोऽनेकशः ॥ मालिनी छंद :- दुरित तिमिर हंस, मोतल सरोजं मदन जग मंत्र व मातंग सिहं । व्यसन घनसमीरं, विश्व तत्बैक दीपं विषय शकर जालं ज्ञानमाराघर
|| इत्याशीर्वाद ||
را
॥१४४॥