________________
११४५
॥ सम्यक् चारित्र पूजा ॥ देवश्रुत गुरुन्नत्ला कृत्वाशुद्धिमयात्मनः । सम्यक्धारित्र रत्नस्य वक्ष्ये संक्षेपतोचनम् ॥ १ ॥ सम्यक् रत्नत्रयस्याथ, पुस्तकं चोत्तरेणतु गणेश पादुका युग्मं, स्नपयित्वामहोत्सवे ॥ २ ॥ गोणं चारित्रमाख्यातं यत्सावध निवर्तनं । भानंद सान्द्रमानोरमा पवित्र परमार्थतः ॥ ३ ॥ त्रयोदश विधानेक भव्यलोकैक पावन । चारित्राचारकर्मेत फमलं विमल शिवः ॥ ४ ॥ ॐ हाँ ही है हौं हुः त्रयोदश विध सम्यक चारित्राचार अनावतरावतर स्वा । स्थाप मोपरि पुराञ्जलिं क्षिपेत् । श्राह्माननं । विपर कर्म महाकुल पर्वत, प्रकट कूट विभञ्जन सत्तमः ।
य इह लिष्टतु जन्म भयान्तत्रिमल हारि चारित्र महामहः । ५६ ॐ हां ही ह ह्रौं हः त्रयोदश विंध सम्यक्चारित्राचार अत्र तिष्ट तिष्ठ ठः ठः । प्रतिष्ठापनं । सकल भव्य पयोज विकास कृत् प्रकटिभाखिल भार विभावका ।
__प्रवल मोह निशाचर पारहच्चरण मानुरूदेतुं मनोम्बरे ॥ ६ ॥ ॐ ह्रां ह्री तू ही हः त्रयोदरा विध सम्पचारित्राचार अनमम सन्निहितो भव भव वषट् सनिधि करणं ।
चारित्र यंत्र स्थापनम् ।।
॥१४॥
शरदिन्दु समाार सारया जलधारया ।