________________
२३1
मालिकेराम्रपूमादि फलैः पुष्प फलैरिक । व्य... ॥ फलं ' ८ ॥ जलगंधाक्षतानेक पुष्प नैवेद्य शालिना ॥ व्यंजना० ॥ अर्घ ॥ ||
मोहाद्रि संकट तटी विकट प्रात, संपादिने सकल सत्वहितंकराय । बोधाय शक्र शुभ हेति समप्रभाय पुष्पांजलि प्रविमला यवतारयामि ।। पुष्पांजलि क्षिपेत । जाय । कुर्यान । ॐ ह्रीं सम्यग्ज्ञानाय नमः । १। ॐ ह्रीं व्यंजन व्यजिताय नमः ॥ २ ॥ ॐ ह्रीं अर्थममाय नमः । ३॥ ॐ ह्रीं तदुभयसमग्राय नमः ॥ ४ ॥ ॐ ह्रीं कालाध्ययन पवित्राय नमः ॥ ५॥ ॐ ह्रीं उपाध्ययनोपहिताय नमः ॥ ६ ॥ ॐ ह्रीं विनय लब्ध प्रभावनांगाय नमः ॥ ॐ हीं गुर्वागनपहर समृद्धाय नमः ।। - : ॐ हीं बहुमानोन्मुद्रिताय नमः ॥ ६॥ एमिर्मजाप्यं कुर्यात, अघ अपि समुद्धरेत् ॥
॥ जयमाला ॥
।
सुग्धराच्छन्दः-व्योम्नीष व्यक्त रूपं, विमत घन मलं, मानि नक्षत्र मेक,
जीवाजीवादि तत्वं स्थगित गत मलं, यस्य दृग्गोचरस्थम् । तत्वज्ञः प्राथ्यते यत्प्रविपुलमतिभिर्मोत्तसौख्याय जज्ञ
समयाम्भोज मानु ललिस गुण मयि बोधमभ्यर्चयामि ॥ १ ॥ धन मोह तमः पटलापहरं, पम संयम संगम मार घरं । सुवि भव्य पयोज विकासमहं, प्रणमामि सुबोध दिनेश महं ॥ २ ॥