________________
।१४२||
समृद्ध शुद्धोपधि शुद्धमिद्ध', सुभावमंतः स्फुरदङ्गराङ्गम् ॥ सुदुर्ल० ॥ ॐ हीं उपाध्ययनोपहिताय इदं जलं गंधमित्याधर्य ॥ ५ ॥
निनीत चेतो क्तिनोतिनीति प्रणीतमानन्त्यमनन्त-१म् ॥ सुदुर्लभा० ॥ ॐ ह्रीं विनय लब्ध प्रभावनांगाप इजं जलं गंधमित्याधर्ष ।। ६ ॥
अपन्हुते निन्हुति तो गुरुणां गुरु प्रमाणेपिस्तान्धकारः । सुदुर्ल० ॥ ॐ हीं गुवंध्ययनानप व समृद्धाय इदं जलं गंधमियावर्ष ।। ७ ।।
अनेकधामान्यवितानवद्ध प्रभावितानंतगुणं गुणानां । सुदुर्लः ॥ ॐ ही बहुमानोन्मुद्रिवाय इदं जलं गंधमित्याध्य ।८ ॥
सौरम्याहतसद्भग, सारया जल धारया । न्यञ्जनाधमनागानि संयजे जन्म विच्छिदे ॥ जेलं ॥ १ ॥ चाल चन्दन काश्मीर कपूरादि विलेपनैः । व्यंजना० ॥ चन्दनं । २ ॥ अवतरक्षानंत सुखदान विधायकैः ॥ व्यञ्जनाः ॥ अक्षतं । ३ ।। जाती कुन्दादि राजीव पम्पकानेक पश्लवैः । व्यञ्जना० ॥ १ ॥ ४ ॥ खाद्यराद्य पदैः स्वाद्यः समाज्यैः सुस्तरिय ॥ व्यंजना० । नेवेद्य ॥ ५ ॥ दशाः प्रस्फुरद्रयाः पुण्य जनैरिव । व्यंजना० ॥ दीपम् ।६ । धुपैः संधूपितानेक कर्मभिधूपदायिनां व्यञ्जना ॥ धूपम् ॥ ७ ॥