________________
जय २ सुस्थिर सुस्थितीकरण, जातीकुसुमार्चित दुखः हरय I
कारसज्यमन्त जय २ विशाल, वैतकदल पूजिब दलित काल ॥ ४ ॥ प्रतिभावनांग जय २ वरेण, जय वसुविध कुसुमार्चितसुरेख प्र ( वक्ता ) इति दर्शनवर्ग भावन्दिसर्ग, दर्शन मिष्टमनिष्ट हरं I सुमनः सन्पुख, शर्म निकुञ्ज, सव्य जनाय ददातु बरं ॥
दर्शनाय महा
ॐ
पंचाति राति तं प्रपूतं, सद्दर्शनं रत्नम
मुक्ताः श्रेणिगताविभाति नितरां
यत्संसार
||
पन्चप्रदं पंचम बोध हेतु ।
भक्तया सुरत्नैर हमर्चयामि ॥ रत्नाञ्जलिं क्षिपेत् ॥ यत्रस्फुरत बसा,
येनालंकृत विग्रहं गृहमुचं सिद्धयंगात्रति LI महाचे भवभृतां दुष्प्राप्याम पृच्छतः
सम्यक्त सुरनमर्चितधियां, देयादनिद्य पदं ॥ रत्नांजलि देवात् ॥ मालिनीछंदः=अतुल सुख निधानं, सर्वकल्याण बीजं, जनन नलधिपोतं मन्यसः बैक पात्रम् दुरितकरू. कुठारं, पुरामतीर्थ प्रधानं, पिचतुजिन विपचं दर्शनाख्यं सुधाम्बु
इत्याश्रीषद
१३६